Sich/Sinch Dhatu Roop in Sanskrit | तुदादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Sich/Sinch Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। संस्कृत भाषा में वाक्य का निर्माण करने के लिए धातु के रूप बनते है। वाक्य के लिए एक धातु के कई रूप हो सकते है। सिच्/सिञ्च धातु का अर्थ है ‘सींचना, to Irrigate’। यह तुदादिगण तथा उभयपदी धातु है। सभी तुदादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- क्षिप्, प्रछ्/प्रच्‍छ्, मिल्, मृ, इष्, मुच्/मुञ्च्, तुद्, विश्, स्पृश् आदि। सिञ्च धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Sich Dhatu Roop in Sanskrit

सिच्/सिञ्च धातु के पांच लकार होते है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

सिच्/सिञ्च धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

सिच्/सिञ्च धातु के रूप (Dhatu Roop of Sich/Sinch) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिञ्चतिसिञ्चतःसिञ्चन्ति
मध्यम पुरुषसिञ्चसिसिञ्चथःसिञ्चथ
उत्तम पुरुषसिञ्चामिसिञ्चावःसिञ्चामः
Sinch Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसेक्ष्यतिसेक्ष्यत:सेक्ष्यन्ति
मध्यम पुरुषसेक्ष्यसिसेक्ष्यथ:सेक्ष्यथ
उत्तम पुरुषसेक्ष्यामिसेक्ष्याव:सेक्ष्याम:
Sinch Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसिञ्चत्असिञ्चताम्असिञ्चन्
मध्यम पुरुषअसिञ्चःअसिञ्चतम्असिञ्चत
उत्तम पुरुषअसिञ्चम्असिञ्चावअसिञ्चाम
Sinch Dhatu Roop

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिञ्चतुसिञ्चताम्सिञ्चन्तु
मध्यम पुरुषसिञ्चसिञ्चतम्सिञ्चत
उत्तम पुरुषसिञ्चानिसिञ्चावसिञ्चाम
Sinch Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिञ्चेत्सिञ्चेताम्सिञ्चेयुः
मध्यम पुरुषसिञ्चेःसिञ्चेतम्सिञ्चेत
उत्तम पुरुषसिञ्चेयम्सिञ्चेवसिञ्चेम
Sinch Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसिचत्असिचताम्असिचन्
मध्यम पुरुषअसिचःअसिचतम्असिचत
उत्तम पुरुषअसिचम्असिचावअसिचाम
Sinch Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिषेचसिषिचतुःसिषिचुः
मध्यम पुरुषसिषेचिथसिषिचथुःसिषिच
उत्तम पुरुषसिषेचसिषिचिवसिषिचिम

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसेक्तासेक्तारौसेक्तार:
मध्यम पुरुषसेक्तासिसेक्तास्थ:सेक्तास्थ
उत्तम पुरुषसेक्तास्मिसेक्तास्व:सेक्तास्म:

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिच्यात्सिच्यास्ताम्सिच्यासुः
मध्यम पुरुषसिच्याःसिच्यास्तम्सिच्यास्त
उत्तम पुरुषसिच्यासम्सिच्यास्वसिच्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसेक्ष्यत्असेक्ष्यताम्असेक्ष्यन्
मध्यम पुरुषअसेक्ष्यःअसेक्ष्यतम्असेक्ष्यत
उत्तम पुरुषअसेक्ष्यम्असेक्ष्यावअसेक्ष्याम

सिच्/सिञ्च धातु के रूप (Dhatu Roop of Sich/Sinch) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिञ्चतेसिञ्चेतेसिञ्चन्ते
मध्यम पुरुषसिञ्चसेसिञ्चेथेसिञ्चध्वे
उत्तम पुरुषसिञ्चेसिञ्चावहेसिञ्चामहे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसेक्ष्यतेसेक्ष्येतेसेक्ष्यन्ते
मध्यम पुरुषसेक्ष्यसेसेक्ष्येथेसेक्ष्यध्वे
उत्तम पुरुषसेक्ष्येसेक्ष्यावहेसेक्ष्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसिञ्चतअसिञ्चेताम्असिञ्चन्त
मध्यम पुरुषअसिञ्चथाःअसिञ्चेथाम्असिध्वम्
उत्तम पुरुषअसिञ्चेअसिञ्चावहिअसिञ्चामहि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिञ्चताम्सिञ्चेताम्सिञ्चन्ताम्
मध्यम पुरुषसिञ्चस्वसिञ्चेथाम्सिञ्चध्वम्
उत्तम पुरुषसिञ्चैसिञ्चावहैसिञ्चामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिञ्चेतसिञ्चेयाताम्सिञ्चेरन्
मध्यम पुरुषसिञ्चेथाःसिञ्चेयाथाम्सिञ्चेध्वम्
उत्तम पुरुषसिञ्चेयसिञ्चेवहिसिञ्चेमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसिक्तअसिक्षाताम्असिक्षत
मध्यम पुरुषअसिक्थाःअसिक्षाथाम्असिग्ध्वम्
उत्तम पुरुषअसिक्षिअसिक्ष्वहिअसिक्ष्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिषिचेसिषिचातेसिषिचिरे
मध्यम पुरुषसिषिचिषेसिषिचाथेसिषिचिध्वे
उत्तम पुरुषसिषिचेसिषिचिवहेसिषिचिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसेक्तासेक्तारौसेक्तार:
मध्यम पुरुषसेक्तासेसेक्तासाथेसेक्ताध्वे
उत्तम पुरुषसेक्ताहेसेक्तास्वहेसेक्तास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिक्षीष्टसिक्षीयास्ताम्सिक्षीरन्
मध्यम पुरुषसिक्षीष्ठाःसिक्षीयास्थाम्सिक्षीध्वम्
उत्तम पुरुषसिक्षीयसिक्षीवहिसिक्षीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसेक्ष्यतअसेक्ष्येताम्असेक्ष्यन्त
मध्यम पुरुषअसेक्ष्यथाःअसेक्ष्येथाम्असेक्ष्यध्वम्
उत्तम पुरुषअसेक्ष्येअसेक्ष्यावहिअसेक्ष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top