Rudh Dhatu Roop in Sanskrit | रुधादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Rudh Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। रुध् धातु का अर्थ है ‘रोकना, to stop’। यह रुधादिगण तथा उभयपदी धातु है। सभी रुधादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- भिद्, छिद् आदि। रुध् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Rudh Dhatu Roop in Sanskrit

रुध् धातु के पांच लकार होते है

रुध् धातु के पांच लकार इस प्रकार है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

रुध् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

 रुध् धातु के रूप (Dhatu Roop of Rudh) – परस्मैपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुणद्धिरुन्धःरुन्धन्ति
मध्यम पुरुषरुणत्सिरुन्धःरुन्ध
उत्तम पुरुषरुणध्मिरुन्ध्वःरुन्ध्मः
Rudh Dhatu Roop

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरोत्स्यतिरोत्स्यत:रोत्स्यन्ति
मध्यम पुरुषरोत्स्यसिरोत्स्यथ:रोत्स्यथ
उत्तम पुरुषरोत्स्यामिरोत्स्याव:रोत्स्याम:
Rudh Dhatu Roop

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअरुणत्अरुन्धाम्अरुन्धन्
मध्यम पुरुषअरुणःअरुन्धम्अरुन्ध
उत्तम पुरुषअरुणधम्अरुन्ध्वअरुन्ध्म
Rudh Dhatu Roop

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुणद्धुरुन्द्धाम्रुन्धन्तु
मध्यम पुरुषरुन्धिरुन्धम्रुन्ध
उत्तम पुरुषरुणधानिरुणधावरुणधाम
Rudh Dhatu Roop

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुन्ध्यात्रुन्ध्याताम्रुन्ध्युः
मध्यम पुरुषरुन्ध्याःरुन्ध्यातम्रुन्ध्यात
उत्तम पुरुषरुन्ध्याम्रुन्ध्यावरुन्ध्याम
Rudh Dhatu Roop

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअरुधत्अरुधताम्अरुधन्
मध्यम पुरुषअरुधःअरुधतम्अरुधत
उत्तम पुरुषअरुधम्अरुधावअरुधाम
Rudh Dhatu Roop

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुरोधरुरुधतुःरुरुधुः
मध्यम पुरुषरुरोधिथरुरुधथुःरुरुध
उत्तम पुरुषरुरोधरुरुधिवरुरुधिम
Rudh Dhatu Roop

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरोद्धारोद्धारौरोद्धार:
मध्यम पुरुषरोद्धासिरोद्धास्थ:रोद्धास्थ
उत्तम पुरुषरोद्धास्मिरोद्धास्व:रोद्धास्म:
Rudh Dhatu Roop

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुध्यात्रुध्यास्ताम्रुध्यासुः
मध्यम पुरुषरुध्याःरुध्यास्तम्रुध्यास्त
उत्तम पुरुषरुध्यासम्रुध्यास्वरुध्यास्म

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअरोत्स्यत्अरोत्स्यताम्अरोत्स्यन्
मध्यम पुरुषअरोत्स्यःअरोत्स्यतम्अरोत्स्यत
उत्तम पुरुषअरोत्स्यम्अरोत्स्यावअरोत्स्याम

रुध् धातु के रूप (Dhatu Roop of Rudh) – आत्मनेपद

1 . लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुन्धेरुन्धातेरुन्धते
मध्यम पुरुषरुन्त्सेरुन्धाथेरुन्ध्वे
उत्तम पुरुषरुन्धेरुन्ध्वहेरुन्ध्महे

2. लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरोत्स्यतेरोत्स्येतेरोत्स्यन्ते
मध्यम पुरुषरोत्स्यसेरोत्स्येथेरोत्स्यध्वे
उत्तम पुरुषरोत्स्येरोत्स्यावहेरोत्स्यामहे

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअरुन्धअरुन्धाताम्अरुन्धत
मध्यम पुरुषअरुन्धाःअरुन्धाथाम्अरुन्ध्वम्
उत्तम पुरुषअरुन्धिअरुन्ध्वहिअरुन्ध्महि

4. लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुन्धाम्रुन्धाताम्रुन्धताम्
मध्यम पुरुषरुन्त्स्वरुन्धाथाम्रुन्ध्वम्
उत्तम पुरुषरुणधैरुणधावहैरुणधामहै

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुन्धीतरुन्धीयाताम्रुन्धीरन्
मध्यम पुरुषरुन्धीथाःरुन्धीयाथाम्रुन्धीध्वम्
उत्तम पुरुषरुन्धीयरुन्धीवहिरुन्धीमहि

6. लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअरुद्धअरुत्साताम्अरुत्सत
मध्यम पुरुषअरुद्धाःअरुत्साथाम्अरुद्ध्वम्
उत्तम पुरुषअरुत्सिअरुत्स्वहिअरुत्स्महि

7. लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुरुधेरुरुधातेरुरुधिरे
मध्यम पुरुषरुरुधिषेरुरुधाथेरुरुधिध्वे
उत्तम पुरुषरुरुधेरुरुधिवहेरुरुधिमहे

8. लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरोद्धारोद्धारौरोद्धार:
मध्यम पुरुषरोद्धासेरोद्धासाथेरोद्धाध्वे
उत्तम पुरुषरोद्धाहेरोद्धास्वहेरोद्धास्महे

9. आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषरुत्सीष्टरुत्सीयास्ताम्रुत्सीरन्
मध्यम पुरुषरुत्सीष्ठाःरुत्सीयास्थाम्रुत्सीध्वम्
उत्तम पुरुषरुत्सीयरुत्सीवहिरुत्सीमहि

10. लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअरोत्स्यतअरोत्स्येताम्अरोत्स्यन्त
मध्यम पुरुषअरोत्स्यथाःअरोत्स्येथाम्अरोत्स्यध्वम्
उत्तम पुरुषअरोत्स्येअरोत्स्यावहिअरोत्स्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com पर शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top