Gan Dhatu Roop in Sanskrit | चुरादिगण तथा उभयपदी धातु रूप

Join Our WhatsApp Channel Join Now
Join Our Telegram Channel Join Now

नमस्कार दोस्तों, हम यहाँ पर आपके लिए संस्कृत धातु रूप से बने Gan Dhatu Roop in Sanskrit को लेकर प्रस्तुत हुए है। गण् धातु का अर्थ है ‘गिनना, to count’। यह चुरादिगण तथा उभयपदी धातु है। सभी चुरादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- कथ्, चुर्, चिन्त्, पाल्, छिद्र, आदि। गण् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

Gan Dhatu Roop in Sanskrit

गण् धातु के पांच लकार होते है

  1. लट् लकार – वर्तमान काल
  2. लोट् लकार – आदेशवाचक
  3. लङ् लकार – भूतकाल
  4. विधिलिङ् लकार – चाहिए के अर्थ में
  5. लृट् लकार – भविष्यत् काल

गण् धातु के रूप भी दो प्रकार के होते है

  1. परस्मैपद
  2. आत्मनेपद

गण् धातु के रूप (Dhatu Roop of Gan) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयतिगणयतःगणयन्ति
मध्यम पुरुषगणयसिगणयथःगणयथ
उत्तम पुरुषगणयामिगणयावःगणयामः
Gan Dhatu Roop

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयिष्यतिगणयिष्यत:गणयिष्यन्ति
मध्यम पुरुषगणयिष्यसिगणयिष्यथ:गणयिष्यथ
उत्तम पुरुषगणयिष्यामिगणयिष्याव:गणयिष्याम:

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअगणयत्अगणयताम्अगणयन्
मध्यम पुरुषअगणयःअगणयतम्अगणयत
उत्तम पुरुषअगणयम्अगणयावअगणयाम
Gan Dhatu Roop

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयतुगणयताम्गणयन्तु
मध्यम पुरुषगणयगणयतम्गणयत
उत्तम पुरुषगणयानिगणयावगणयाम
Gan Dhatu Roop

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयेत्गणयेताम्गणयेयुः
मध्यम पुरुषगणयेःगणयेतम्गणयेत
उत्तम पुरुषगणयेयम्गणयेवगणयेम
Gan Dhatu Roop

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअजगणत्अजगणताम्अजगणन्
मध्यम पुरुषअजगणःअजगणतम्अजगणत
उत्तम पुरुषअजगणम्अजगणावअजगणाम
Gan Dhatu Roop

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयामासगणयामासतुःगणयामासुः
मध्यम पुरुषगणयामासिथगणयामासथुःगणयामास
उत्तम पुरुषगणयामासगणयामासिवगणयामासिम
Gan Dhatu Roop

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयितागणयितारौगणयितार:
मध्यम पुरुषगणयितासिगणयितास्थ:गणयितास्थ
उत्तम पुरुषगणयितास्मिगणयितास्व:गणयितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगण्यात्गण्यास्ताम्गण्यासुः
मध्यम पुरुषगण्याःगण्यास्तम्गण्यास्त
उत्तम पुरुषगण्यासम्गण्यास्वगण्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअगणयिष्यत्अगणयिष्यताम्अगणयिष्यन्
मध्यम पुरुषअगणयिष्यःअगणयिष्यतम्अगणयिष्यत
उत्तम पुरुषअगणयिष्यम्अगणयिष्यावअगणयिष्याम

गण् धातु के रूप (Dhatu Roop of Gan) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयतेगणयेतेगणयन्ते
मध्यम पुरुषगणयसेगणयेथेगणयध्वे
उत्तम पुरुषगणयेगणयावहेगणयामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयिष्यतेगणयिष्येतेगणयिष्यन्ते
मध्यम पुरुषगणयिष्यसेगणयिष्येथेगणयिष्यध्वे
उत्तम पुरुषगणयिष्येगणयिष्यावहेगणयिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअगणयतअगणयेताम्अगणयन्त
मध्यम पुरुषअगणयथाःअगणयेथाम्अगणयध्वम्
उत्तम पुरुषअगणयेअगणयावहिअगणयामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयताम्गणयेताम्गणयन्ताम्
मध्यम पुरुषगणयस्वगणयेथाम्गणयध्वम्
उत्तम पुरुषगणयैगणयावहैगणयामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयेतगणयेयाताम्गणयेरन्
मध्यम पुरुषगणयेथाःगणयेयाथाम्गणयेध्वम्
उत्तम पुरुषगणयेयगणयेवहिगणयेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअजगणतअजगणेताम्अजगणन्त
मध्यम पुरुषअजगणथाःअजगणेथाम्अजगणध्वम्
उत्तम पुरुषअजगणेअजगणावहिअजगणामहि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयामासगणयामासतुःगणयामासुः
मध्यम पुरुषगणयामासिथगणयामासथुःगणयामास
उत्तम पुरुषगणयामासगणयामासिवगणयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयितागणयितागणयितार:
मध्यम पुरुषगणयितासेगणयितासाथेगणयिताध्वे
उत्तम पुरुषगणयिताहेगणयितास्वहेगणयितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगणयिषीष्टगणयिषीयास्ताम्गणयिषीरन्
मध्यम पुरुषगणयिषीष्ठाःगणयिषीयास्थाम्गणयिषीध्वम्
उत्तम पुरुषगणयिषीयगणयिषीवहिगणयिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअगणयिष्यतअगणयिष्येताम्अगणयिष्यन्त
मध्यम पुरुषअगणयिष्यथाःअगणयिष्येथाम्अगणयिष्यध्वम्
उत्तम पुरुषअगणयिष्येअगणयिष्यावहिअगणयिष्यामहि

आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। gk-help.com वेबसाइट शीघ्र ही आपके कमेंट का जवाब देगी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top